चक्रपाणिविजयमहाकाव्यम

Original price was: ₹1,500.00.Current price is: ₹945.00.

भट्टलक्ष्मीधर विरचितं : चक्रपाणि विजय महाकाव्यम (Chakrapanivijayamahakavyam)

Author-Editor/लेखक-संपादक Poornchandra Upadhyaya
Language/भाषा
Sanskrit Text With Hindi Translation
Edition/संस्करण 2000
Publisher/प्रकाशक Pratibha Prakashan
Pages/पृष्ठ 710
Binding Style/बंधन शैली Hard Cover
ISBN 9788177020722

स्वसाहित्यवैभवदृष्ट्या बृहत्त्रयीमहाकाव्यानां समकोटित्वमादधतश्चक्रपाणिविजयमहाकाव्यस्य रचयिता त्वसाधारणप्रतिभावान् कविः भट्टोपावः लक्ष्मीधरः । गौडदेशीयः सोऽयं सुकविः धाराधीशस्य भोजराजस्य पञ्चदशसभाकविष्वन्यतम आसीदिति कृत्वाऽस्य कालः “एकादशशतकमि” ति सुनिश्चितिः ।

श्रीलक्ष्मीधरविरचितं महाकाव्यमिदं विंशति सर्गैरुपनिबद्धं सत् सप्तनवत्यधिकं त्रयोदशशतं (१३९७) संख्यकैः पद्यैः प्रसिद्धं पौराणिकं वृत्तं बाणासुरस्य पराजयं विषयीकरोति ।

तदिदं महाकाव्यं यद्यपि १९५६ तमे ईसवीये राजस्थान पुरातत्त्वान्वेषणमन्दिरस्य तत्त्वावधानेन केशवरामकाशीराम शास्त्रिमहोदयानां सम्पाद कत्वेन च प्रकाशितम् तथापि नाद्यावध्यस्य समीक्षणं केनचित्कृतम्, न चाऽस्य काऽपि टीका प्रस्तुता अतोऽस्य वैशिष्ट्य मनुन्मीलित मासीदिदानीं यावत् सहृदयचेतसां काव्य रसपिपासुनां सुधीनां चेतसि । किञ्च महाकाव्यस्यास्य साहित्यिकं गौरवं भृशं परिलक्ष्यते । तद्वैशिष्ट्यजातं प्रकटयितुमत्र दिङ्मात्रमुल्लिख्यते महाकाव्यगतं पद्यमेकम् । तद्धि रसैः स्फुटैरर्थसमैर्वचोभिरर्थैरपूर्वैः सदलङ्क्रियाभिः । ददर्श तस्यां रघुमाघबाणव्यासायमाना व्यवहारवीथीः॥

(च.वि., ८.६०) अतो मया महाकाव्यस्यास्य समीक्षणेन तद्वैशिष्ट्यं लोकलोचनगोचरत्वं स्यादिति निश्चित्य संशोधित पाठपुरस्सरं पुनस्सम्पादनेन सह समीक्षात्मकमध्ययनं प्रस्तुतम्। अन्यच्च सरलसंस्कृतटीका प्रस्तुत्या श्लोकानुवादेन च सहृदयानां पाठकानां तदध्ययने सौकर्यं स्यादिति चेतसि कृत्वा समार्थ्यानुसारं सुप्रभाख्या टीका विरचिता, भाषार्थश्च संयोजितः । इति शम्।

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.